सौदक्ष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सौदक्षः
सौदक्षौ
सौदक्षाः
सम्बोधन
सौदक्ष
सौदक्षौ
सौदक्षाः
द्वितीया
सौदक्षम्
सौदक्षौ
सौदक्षान्
तृतीया
सौदक्षेण
सौदक्षाभ्याम्
सौदक्षैः
चतुर्थी
सौदक्षाय
सौदक्षाभ्याम्
सौदक्षेभ्यः
पञ्चमी
सौदक्षात् / सौदक्षाद्
सौदक्षाभ्याम्
सौदक्षेभ्यः
षष्ठी
सौदक्षस्य
सौदक्षयोः
सौदक्षाणाम्
सप्तमी
सौदक्षे
सौदक्षयोः
सौदक्षेषु
 
एक
द्वि
बहु
प्रथमा
सौदक्षः
सौदक्षौ
सौदक्षाः
सम्बोधन
सौदक्ष
सौदक्षौ
सौदक्षाः
द्वितीया
सौदक्षम्
सौदक्षौ
सौदक्षान्
तृतीया
सौदक्षेण
सौदक्षाभ्याम्
सौदक्षैः
चतुर्थी
सौदक्षाय
सौदक्षाभ्याम्
सौदक्षेभ्यः
पञ्चमी
सौदक्षात् / सौदक्षाद्
सौदक्षाभ्याम्
सौदक्षेभ्यः
षष्ठी
सौदक्षस्य
सौदक्षयोः
सौदक्षाणाम्
सप्तमी
सौदक्षे
सौदक्षयोः
सौदक्षेषु


अन्याः