सौदक्षी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सौदक्षी
सौदक्ष्यौ
सौदक्ष्यः
सम्बोधन
सौदक्षि
सौदक्ष्यौ
सौदक्ष्यः
द्वितीया
सौदक्षीम्
सौदक्ष्यौ
सौदक्षीः
तृतीया
सौदक्ष्या
सौदक्षीभ्याम्
सौदक्षीभिः
चतुर्थी
सौदक्ष्यै
सौदक्षीभ्याम्
सौदक्षीभ्यः
पञ्चमी
सौदक्ष्याः
सौदक्षीभ्याम्
सौदक्षीभ्यः
षष्ठी
सौदक्ष्याः
सौदक्ष्योः
सौदक्षीणाम्
सप्तमी
सौदक्ष्याम्
सौदक्ष्योः
सौदक्षीषु
 
एक
द्वि
बहु
प्रथमा
सौदक्षी
सौदक्ष्यौ
सौदक्ष्यः
सम्बोधन
सौदक्षि
सौदक्ष्यौ
सौदक्ष्यः
द्वितीया
सौदक्षीम्
सौदक्ष्यौ
सौदक्षीः
तृतीया
सौदक्ष्या
सौदक्षीभ्याम्
सौदक्षीभिः
चतुर्थी
सौदक्ष्यै
सौदक्षीभ्याम्
सौदक्षीभ्यः
पञ्चमी
सौदक्ष्याः
सौदक्षीभ्याम्
सौदक्षीभ्यः
षष्ठी
सौदक्ष्याः
सौदक्ष्योः
सौदक्षीणाम्
सप्तमी
सौदक्ष्याम्
सौदक्ष्योः
सौदक्षीषु


अन्याः