सेद्ध्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेद्ध्री
सेद्ध्र्यौ
सेद्ध्र्यः
सम्बोधन
सेद्ध्रि
सेद्ध्र्यौ
सेद्ध्र्यः
द्वितीया
सेद्ध्रीम्
सेद्ध्र्यौ
सेद्ध्रीः
तृतीया
सेद्ध्र्या
सेद्ध्रीभ्याम्
सेद्ध्रीभिः
चतुर्थी
सेद्ध्र्यै
सेद्ध्रीभ्याम्
सेद्ध्रीभ्यः
पञ्चमी
सेद्ध्र्याः
सेद्ध्रीभ्याम्
सेद्ध्रीभ्यः
षष्ठी
सेद्ध्र्याः
सेद्ध्र्योः
सेद्ध्रीणाम्
सप्तमी
सेद्ध्र्याम्
सेद्ध्र्योः
सेद्ध्रीषु
 
एक
द्वि
बहु
प्रथमा
सेद्ध्री
सेद्ध्र्यौ
सेद्ध्र्यः
सम्बोधन
सेद्ध्रि
सेद्ध्र्यौ
सेद्ध्र्यः
द्वितीया
सेद्ध्रीम्
सेद्ध्र्यौ
सेद्ध्रीः
तृतीया
सेद्ध्र्या
सेद्ध्रीभ्याम्
सेद्ध्रीभिः
चतुर्थी
सेद्ध्र्यै
सेद्ध्रीभ्याम्
सेद्ध्रीभ्यः
पञ्चमी
सेद्ध्र्याः
सेद्ध्रीभ्याम्
सेद्ध्रीभ्यः
षष्ठी
सेद्ध्र्याः
सेद्ध्र्योः
सेद्ध्रीणाम्
सप्तमी
सेद्ध्र्याम्
सेद्ध्र्योः
सेद्ध्रीषु


अन्याः