सेद्धृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेद्धा
सेद्धारौ
सेद्धारः
सम्बोधन
सेद्धः
सेद्धारौ
सेद्धारः
द्वितीया
सेद्धारम्
सेद्धारौ
सेद्धॄन्
तृतीया
सेद्ध्रा
सेद्धृभ्याम्
सेद्धृभिः
चतुर्थी
सेद्ध्रे
सेद्धृभ्याम्
सेद्धृभ्यः
पञ्चमी
सेद्धुः
सेद्धृभ्याम्
सेद्धृभ्यः
षष्ठी
सेद्धुः
सेद्ध्रोः
सेद्धॄणाम्
सप्तमी
सेद्धरि
सेद्ध्रोः
सेद्धृषु
 
एक
द्वि
बहु
प्रथमा
सेद्धा
सेद्धारौ
सेद्धारः
सम्बोधन
सेद्धः
सेद्धारौ
सेद्धारः
द्वितीया
सेद्धारम्
सेद्धारौ
सेद्धॄन्
तृतीया
सेद्ध्रा
सेद्धृभ्याम्
सेद्धृभिः
चतुर्थी
सेद्ध्रे
सेद्धृभ्याम्
सेद्धृभ्यः
पञ्चमी
सेद्धुः
सेद्धृभ्याम्
सेद्धृभ्यः
षष्ठी
सेद्धुः
सेद्ध्रोः
सेद्धॄणाम्
सप्तमी
सेद्धरि
सेद्ध्रोः
सेद्धृषु


अन्याः