सेकमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेकमानः
सेकमानौ
सेकमानाः
सम्बोधन
सेकमान
सेकमानौ
सेकमानाः
द्वितीया
सेकमानम्
सेकमानौ
सेकमानान्
तृतीया
सेकमानेन
सेकमानाभ्याम्
सेकमानैः
चतुर्थी
सेकमानाय
सेकमानाभ्याम्
सेकमानेभ्यः
पञ्चमी
सेकमानात् / सेकमानाद्
सेकमानाभ्याम्
सेकमानेभ्यः
षष्ठी
सेकमानस्य
सेकमानयोः
सेकमानानाम्
सप्तमी
सेकमाने
सेकमानयोः
सेकमानेषु
 
एक
द्वि
बहु
प्रथमा
सेकमानः
सेकमानौ
सेकमानाः
सम्बोधन
सेकमान
सेकमानौ
सेकमानाः
द्वितीया
सेकमानम्
सेकमानौ
सेकमानान्
तृतीया
सेकमानेन
सेकमानाभ्याम्
सेकमानैः
चतुर्थी
सेकमानाय
सेकमानाभ्याम्
सेकमानेभ्यः
पञ्चमी
सेकमानात् / सेकमानाद्
सेकमानाभ्याम्
सेकमानेभ्यः
षष्ठी
सेकमानस्य
सेकमानयोः
सेकमानानाम्
सप्तमी
सेकमाने
सेकमानयोः
सेकमानेषु


अन्याः