सेकमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेकमानम्
सेकमाने
सेकमानानि
सम्बोधन
सेकमान
सेकमाने
सेकमानानि
द्वितीया
सेकमानम्
सेकमाने
सेकमानानि
तृतीया
सेकमानेन
सेकमानाभ्याम्
सेकमानैः
चतुर्थी
सेकमानाय
सेकमानाभ्याम्
सेकमानेभ्यः
पञ्चमी
सेकमानात् / सेकमानाद्
सेकमानाभ्याम्
सेकमानेभ्यः
षष्ठी
सेकमानस्य
सेकमानयोः
सेकमानानाम्
सप्तमी
सेकमाने
सेकमानयोः
सेकमानेषु
 
एक
द्वि
बहु
प्रथमा
सेकमानम्
सेकमाने
सेकमानानि
सम्बोधन
सेकमान
सेकमाने
सेकमानानि
द्वितीया
सेकमानम्
सेकमाने
सेकमानानि
तृतीया
सेकमानेन
सेकमानाभ्याम्
सेकमानैः
चतुर्थी
सेकमानाय
सेकमानाभ्याम्
सेकमानेभ्यः
पञ्चमी
सेकमानात् / सेकमानाद्
सेकमानाभ्याम्
सेकमानेभ्यः
षष्ठी
सेकमानस्य
सेकमानयोः
सेकमानानाम्
सप्तमी
सेकमाने
सेकमानयोः
सेकमानेषु


अन्याः