सुप्त शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुप्तम्
सुप्ते
सुप्तानि
सम्बोधन
सुप्त
सुप्ते
सुप्तानि
द्वितीया
सुप्तम्
सुप्ते
सुप्तानि
तृतीया
सुप्तेन
सुप्ताभ्याम्
सुप्तैः
चतुर्थी
सुप्ताय
सुप्ताभ्याम्
सुप्तेभ्यः
पञ्चमी
सुप्तात् / सुप्ताद्
सुप्ताभ्याम्
सुप्तेभ्यः
षष्ठी
सुप्तस्य
सुप्तयोः
सुप्तानाम्
सप्तमी
सुप्ते
सुप्तयोः
सुप्तेषु
 
एक
द्वि
बहु
प्रथमा
सुप्तम्
सुप्ते
सुप्तानि
सम्बोधन
सुप्त
सुप्ते
सुप्तानि
द्वितीया
सुप्तम्
सुप्ते
सुप्तानि
तृतीया
सुप्तेन
सुप्ताभ्याम्
सुप्तैः
चतुर्थी
सुप्ताय
सुप्ताभ्याम्
सुप्तेभ्यः
पञ्चमी
सुप्तात् / सुप्ताद्
सुप्ताभ्याम्
सुप्तेभ्यः
षष्ठी
सुप्तस्य
सुप्तयोः
सुप्तानाम्
सप्तमी
सुप्ते
सुप्तयोः
सुप्तेषु


अन्याः