सुप्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुप्ता
सुप्ते
सुप्ताः
सम्बोधन
सुप्ते
सुप्ते
सुप्ताः
द्वितीया
सुप्ताम्
सुप्ते
सुप्ताः
तृतीया
सुप्तया
सुप्ताभ्याम्
सुप्ताभिः
चतुर्थी
सुप्तायै
सुप्ताभ्याम्
सुप्ताभ्यः
पञ्चमी
सुप्तायाः
सुप्ताभ्याम्
सुप्ताभ्यः
षष्ठी
सुप्तायाः
सुप्तयोः
सुप्तानाम्
सप्तमी
सुप्तायाम्
सुप्तयोः
सुप्तासु
 
एक
द्वि
बहु
प्रथमा
सुप्ता
सुप्ते
सुप्ताः
सम्बोधन
सुप्ते
सुप्ते
सुप्ताः
द्वितीया
सुप्ताम्
सुप्ते
सुप्ताः
तृतीया
सुप्तया
सुप्ताभ्याम्
सुप्ताभिः
चतुर्थी
सुप्तायै
सुप्ताभ्याम्
सुप्ताभ्यः
पञ्चमी
सुप्तायाः
सुप्ताभ्याम्
सुप्ताभ्यः
षष्ठी
सुप्तायाः
सुप्तयोः
सुप्तानाम्
सप्तमी
सुप्तायाम्
सुप्तयोः
सुप्तासु


अन्याः