सुन्वत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुन्वन्
सुन्वन्तौ
सुन्वन्तः
सम्बोधन
सुन्वन्
सुन्वन्तौ
सुन्वन्तः
द्वितीया
सुन्वन्तम्
सुन्वन्तौ
सुन्वतः
तृतीया
सुन्वता
सुन्वद्भ्याम्
सुन्वद्भिः
चतुर्थी
सुन्वते
सुन्वद्भ्याम्
सुन्वद्भ्यः
पञ्चमी
सुन्वतः
सुन्वद्भ्याम्
सुन्वद्भ्यः
षष्ठी
सुन्वतः
सुन्वतोः
सुन्वताम्
सप्तमी
सुन्वति
सुन्वतोः
सुन्वत्सु
 
एक
द्वि
बहु
प्रथमा
सुन्वन्
सुन्वन्तौ
सुन्वन्तः
सम्बोधन
सुन्वन्
सुन्वन्तौ
सुन्वन्तः
द्वितीया
सुन्वन्तम्
सुन्वन्तौ
सुन्वतः
तृतीया
सुन्वता
सुन्वद्भ्याम्
सुन्वद्भिः
चतुर्थी
सुन्वते
सुन्वद्भ्याम्
सुन्वद्भ्यः
पञ्चमी
सुन्वतः
सुन्वद्भ्याम्
सुन्वद्भ्यः
षष्ठी
सुन्वतः
सुन्वतोः
सुन्वताम्
सप्तमी
सुन्वति
सुन्वतोः
सुन्वत्सु


अन्याः