सुन्वती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुन्वती
सुन्वत्यौ
सुन्वत्यः
सम्बोधन
सुन्वति
सुन्वत्यौ
सुन्वत्यः
द्वितीया
सुन्वतीम्
सुन्वत्यौ
सुन्वतीः
तृतीया
सुन्वत्या
सुन्वतीभ्याम्
सुन्वतीभिः
चतुर्थी
सुन्वत्यै
सुन्वतीभ्याम्
सुन्वतीभ्यः
पञ्चमी
सुन्वत्याः
सुन्वतीभ्याम्
सुन्वतीभ्यः
षष्ठी
सुन्वत्याः
सुन्वत्योः
सुन्वतीनाम्
सप्तमी
सुन्वत्याम्
सुन्वत्योः
सुन्वतीषु
 
एक
द्वि
बहु
प्रथमा
सुन्वती
सुन्वत्यौ
सुन्वत्यः
सम्बोधन
सुन्वति
सुन्वत्यौ
सुन्वत्यः
द्वितीया
सुन्वतीम्
सुन्वत्यौ
सुन्वतीः
तृतीया
सुन्वत्या
सुन्वतीभ्याम्
सुन्वतीभिः
चतुर्थी
सुन्वत्यै
सुन्वतीभ्याम्
सुन्वतीभ्यः
पञ्चमी
सुन्वत्याः
सुन्वतीभ्याम्
सुन्वतीभ्यः
षष्ठी
सुन्वत्याः
सुन्वत्योः
सुन्वतीनाम्
सप्तमी
सुन्वत्याम्
सुन्वत्योः
सुन्वतीषु


अन्याः