सिद्ध शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिद्धम्
सिद्धे
सिद्धानि
सम्बोधन
सिद्ध
सिद्धे
सिद्धानि
द्वितीया
सिद्धम्
सिद्धे
सिद्धानि
तृतीया
सिद्धेन
सिद्धाभ्याम्
सिद्धैः
चतुर्थी
सिद्धाय
सिद्धाभ्याम्
सिद्धेभ्यः
पञ्चमी
सिद्धात् / सिद्धाद्
सिद्धाभ्याम्
सिद्धेभ्यः
षष्ठी
सिद्धस्य
सिद्धयोः
सिद्धानाम्
सप्तमी
सिद्धे
सिद्धयोः
सिद्धेषु
 
एक
द्वि
बहु
प्रथमा
सिद्धम्
सिद्धे
सिद्धानि
सम्बोधन
सिद्ध
सिद्धे
सिद्धानि
द्वितीया
सिद्धम्
सिद्धे
सिद्धानि
तृतीया
सिद्धेन
सिद्धाभ्याम्
सिद्धैः
चतुर्थी
सिद्धाय
सिद्धाभ्याम्
सिद्धेभ्यः
पञ्चमी
सिद्धात् / सिद्धाद्
सिद्धाभ्याम्
सिद्धेभ्यः
षष्ठी
सिद्धस्य
सिद्धयोः
सिद्धानाम्
सप्तमी
सिद्धे
सिद्धयोः
सिद्धेषु


अन्याः