सिद्धा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिद्धा
सिद्धे
सिद्धाः
सम्बोधन
सिद्धे
सिद्धे
सिद्धाः
द्वितीया
सिद्धाम्
सिद्धे
सिद्धाः
तृतीया
सिद्धया
सिद्धाभ्याम्
सिद्धाभिः
चतुर्थी
सिद्धायै
सिद्धाभ्याम्
सिद्धाभ्यः
पञ्चमी
सिद्धायाः
सिद्धाभ्याम्
सिद्धाभ्यः
षष्ठी
सिद्धायाः
सिद्धयोः
सिद्धानाम्
सप्तमी
सिद्धायाम्
सिद्धयोः
सिद्धासु
 
एक
द्वि
बहु
प्रथमा
सिद्धा
सिद्धे
सिद्धाः
सम्बोधन
सिद्धे
सिद्धे
सिद्धाः
द्वितीया
सिद्धाम्
सिद्धे
सिद्धाः
तृतीया
सिद्धया
सिद्धाभ्याम्
सिद्धाभिः
चतुर्थी
सिद्धायै
सिद्धाभ्याम्
सिद्धाभ्यः
पञ्चमी
सिद्धायाः
सिद्धाभ्याम्
सिद्धाभ्यः
षष्ठी
सिद्धायाः
सिद्धयोः
सिद्धानाम्
सप्तमी
सिद्धायाम्
सिद्धयोः
सिद्धासु


अन्याः