सक्तव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सक्तव्यम्
सक्तव्ये
सक्तव्यानि
सम्बोधन
सक्तव्य
सक्तव्ये
सक्तव्यानि
द्वितीया
सक्तव्यम्
सक्तव्ये
सक्तव्यानि
तृतीया
सक्तव्येन
सक्तव्याभ्याम्
सक्तव्यैः
चतुर्थी
सक्तव्याय
सक्तव्याभ्याम्
सक्तव्येभ्यः
पञ्चमी
सक्तव्यात् / सक्तव्याद्
सक्तव्याभ्याम्
सक्तव्येभ्यः
षष्ठी
सक्तव्यस्य
सक्तव्ययोः
सक्तव्यानाम्
सप्तमी
सक्तव्ये
सक्तव्ययोः
सक्तव्येषु
 
एक
द्वि
बहु
प्रथमा
सक्तव्यम्
सक्तव्ये
सक्तव्यानि
सम्बोधन
सक्तव्य
सक्तव्ये
सक्तव्यानि
द्वितीया
सक्तव्यम्
सक्तव्ये
सक्तव्यानि
तृतीया
सक्तव्येन
सक्तव्याभ्याम्
सक्तव्यैः
चतुर्थी
सक्तव्याय
सक्तव्याभ्याम्
सक्तव्येभ्यः
पञ्चमी
सक्तव्यात् / सक्तव्याद्
सक्तव्याभ्याम्
सक्तव्येभ्यः
षष्ठी
सक्तव्यस्य
सक्तव्ययोः
सक्तव्यानाम्
सप्तमी
सक्तव्ये
सक्तव्ययोः
सक्तव्येषु


अन्याः