सक्तव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सक्तव्या
सक्तव्ये
सक्तव्याः
सम्बोधन
सक्तव्ये
सक्तव्ये
सक्तव्याः
द्वितीया
सक्तव्याम्
सक्तव्ये
सक्तव्याः
तृतीया
सक्तव्यया
सक्तव्याभ्याम्
सक्तव्याभिः
चतुर्थी
सक्तव्यायै
सक्तव्याभ्याम्
सक्तव्याभ्यः
पञ्चमी
सक्तव्यायाः
सक्तव्याभ्याम्
सक्तव्याभ्यः
षष्ठी
सक्तव्यायाः
सक्तव्ययोः
सक्तव्यानाम्
सप्तमी
सक्तव्यायाम्
सक्तव्ययोः
सक्तव्यासु
 
एक
द्वि
बहु
प्रथमा
सक्तव्या
सक्तव्ये
सक्तव्याः
सम्बोधन
सक्तव्ये
सक्तव्ये
सक्तव्याः
द्वितीया
सक्तव्याम्
सक्तव्ये
सक्तव्याः
तृतीया
सक्तव्यया
सक्तव्याभ्याम्
सक्तव्याभिः
चतुर्थी
सक्तव्यायै
सक्तव्याभ्याम्
सक्तव्याभ्यः
पञ्चमी
सक्तव्यायाः
सक्तव्याभ्याम्
सक्तव्याभ्यः
षष्ठी
सक्तव्यायाः
सक्तव्ययोः
सक्तव्यानाम्
सप्तमी
सक्तव्यायाम्
सक्तव्ययोः
सक्तव्यासु


अन्याः