श्वङ्कितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वङ्कितव्यम्
श्वङ्कितव्ये
श्वङ्कितव्यानि
सम्बोधन
श्वङ्कितव्य
श्वङ्कितव्ये
श्वङ्कितव्यानि
द्वितीया
श्वङ्कितव्यम्
श्वङ्कितव्ये
श्वङ्कितव्यानि
तृतीया
श्वङ्कितव्येन
श्वङ्कितव्याभ्याम्
श्वङ्कितव्यैः
चतुर्थी
श्वङ्कितव्याय
श्वङ्कितव्याभ्याम्
श्वङ्कितव्येभ्यः
पञ्चमी
श्वङ्कितव्यात् / श्वङ्कितव्याद्
श्वङ्कितव्याभ्याम्
श्वङ्कितव्येभ्यः
षष्ठी
श्वङ्कितव्यस्य
श्वङ्कितव्ययोः
श्वङ्कितव्यानाम्
सप्तमी
श्वङ्कितव्ये
श्वङ्कितव्ययोः
श्वङ्कितव्येषु
 
एक
द्वि
बहु
प्रथमा
श्वङ्कितव्यम्
श्वङ्कितव्ये
श्वङ्कितव्यानि
सम्बोधन
श्वङ्कितव्य
श्वङ्कितव्ये
श्वङ्कितव्यानि
द्वितीया
श्वङ्कितव्यम्
श्वङ्कितव्ये
श्वङ्कितव्यानि
तृतीया
श्वङ्कितव्येन
श्वङ्कितव्याभ्याम्
श्वङ्कितव्यैः
चतुर्थी
श्वङ्कितव्याय
श्वङ्कितव्याभ्याम्
श्वङ्कितव्येभ्यः
पञ्चमी
श्वङ्कितव्यात् / श्वङ्कितव्याद्
श्वङ्कितव्याभ्याम्
श्वङ्कितव्येभ्यः
षष्ठी
श्वङ्कितव्यस्य
श्वङ्कितव्ययोः
श्वङ्कितव्यानाम्
सप्तमी
श्वङ्कितव्ये
श्वङ्कितव्ययोः
श्वङ्कितव्येषु


अन्याः