श्वङ्कितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वङ्कितव्या
श्वङ्कितव्ये
श्वङ्कितव्याः
सम्बोधन
श्वङ्कितव्ये
श्वङ्कितव्ये
श्वङ्कितव्याः
द्वितीया
श्वङ्कितव्याम्
श्वङ्कितव्ये
श्वङ्कितव्याः
तृतीया
श्वङ्कितव्यया
श्वङ्कितव्याभ्याम्
श्वङ्कितव्याभिः
चतुर्थी
श्वङ्कितव्यायै
श्वङ्कितव्याभ्याम्
श्वङ्कितव्याभ्यः
पञ्चमी
श्वङ्कितव्यायाः
श्वङ्कितव्याभ्याम्
श्वङ्कितव्याभ्यः
षष्ठी
श्वङ्कितव्यायाः
श्वङ्कितव्ययोः
श्वङ्कितव्यानाम्
सप्तमी
श्वङ्कितव्यायाम्
श्वङ्कितव्ययोः
श्वङ्कितव्यासु
 
एक
द्वि
बहु
प्रथमा
श्वङ्कितव्या
श्वङ्कितव्ये
श्वङ्कितव्याः
सम्बोधन
श्वङ्कितव्ये
श्वङ्कितव्ये
श्वङ्कितव्याः
द्वितीया
श्वङ्कितव्याम्
श्वङ्कितव्ये
श्वङ्कितव्याः
तृतीया
श्वङ्कितव्यया
श्वङ्कितव्याभ्याम्
श्वङ्कितव्याभिः
चतुर्थी
श्वङ्कितव्यायै
श्वङ्कितव्याभ्याम्
श्वङ्कितव्याभ्यः
पञ्चमी
श्वङ्कितव्यायाः
श्वङ्कितव्याभ्याम्
श्वङ्कितव्याभ्यः
षष्ठी
श्वङ्कितव्यायाः
श्वङ्कितव्ययोः
श्वङ्कितव्यानाम्
सप्तमी
श्वङ्कितव्यायाम्
श्वङ्कितव्ययोः
श्वङ्कितव्यासु


अन्याः