श्रन्थनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रन्थनीयम्
श्रन्थनीये
श्रन्थनीयानि
सम्बोधन
श्रन्थनीय
श्रन्थनीये
श्रन्थनीयानि
द्वितीया
श्रन्थनीयम्
श्रन्थनीये
श्रन्थनीयानि
तृतीया
श्रन्थनीयेन
श्रन्थनीयाभ्याम्
श्रन्थनीयैः
चतुर्थी
श्रन्थनीयाय
श्रन्थनीयाभ्याम्
श्रन्थनीयेभ्यः
पञ्चमी
श्रन्थनीयात् / श्रन्थनीयाद्
श्रन्थनीयाभ्याम्
श्रन्थनीयेभ्यः
षष्ठी
श्रन्थनीयस्य
श्रन्थनीययोः
श्रन्थनीयानाम्
सप्तमी
श्रन्थनीये
श्रन्थनीययोः
श्रन्थनीयेषु
 
एक
द्वि
बहु
प्रथमा
श्रन्थनीयम्
श्रन्थनीये
श्रन्थनीयानि
सम्बोधन
श्रन्थनीय
श्रन्थनीये
श्रन्थनीयानि
द्वितीया
श्रन्थनीयम्
श्रन्थनीये
श्रन्थनीयानि
तृतीया
श्रन्थनीयेन
श्रन्थनीयाभ्याम्
श्रन्थनीयैः
चतुर्थी
श्रन्थनीयाय
श्रन्थनीयाभ्याम्
श्रन्थनीयेभ्यः
पञ्चमी
श्रन्थनीयात् / श्रन्थनीयाद्
श्रन्थनीयाभ्याम्
श्रन्थनीयेभ्यः
षष्ठी
श्रन्थनीयस्य
श्रन्थनीययोः
श्रन्थनीयानाम्
सप्तमी
श्रन्थनीये
श्रन्थनीययोः
श्रन्थनीयेषु


अन्याः