श्रन्थनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रन्थनीया
श्रन्थनीये
श्रन्थनीयाः
सम्बोधन
श्रन्थनीये
श्रन्थनीये
श्रन्थनीयाः
द्वितीया
श्रन्थनीयाम्
श्रन्थनीये
श्रन्थनीयाः
तृतीया
श्रन्थनीयया
श्रन्थनीयाभ्याम्
श्रन्थनीयाभिः
चतुर्थी
श्रन्थनीयायै
श्रन्थनीयाभ्याम्
श्रन्थनीयाभ्यः
पञ्चमी
श्रन्थनीयायाः
श्रन्थनीयाभ्याम्
श्रन्थनीयाभ्यः
षष्ठी
श्रन्थनीयायाः
श्रन्थनीययोः
श्रन्थनीयानाम्
सप्तमी
श्रन्थनीयायाम्
श्रन्थनीययोः
श्रन्थनीयासु
 
एक
द्वि
बहु
प्रथमा
श्रन्थनीया
श्रन्थनीये
श्रन्थनीयाः
सम्बोधन
श्रन्थनीये
श्रन्थनीये
श्रन्थनीयाः
द्वितीया
श्रन्थनीयाम्
श्रन्थनीये
श्रन्थनीयाः
तृतीया
श्रन्थनीयया
श्रन्थनीयाभ्याम्
श्रन्थनीयाभिः
चतुर्थी
श्रन्थनीयायै
श्रन्थनीयाभ्याम्
श्रन्थनीयाभ्यः
पञ्चमी
श्रन्थनीयायाः
श्रन्थनीयाभ्याम्
श्रन्थनीयाभ्यः
षष्ठी
श्रन्थनीयायाः
श्रन्थनीययोः
श्रन्थनीयानाम्
सप्तमी
श्रन्थनीयायाम्
श्रन्थनीययोः
श्रन्थनीयासु


अन्याः