श्चोतित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चोतितम्
श्चोतिते
श्चोतितानि
सम्बोधन
श्चोतित
श्चोतिते
श्चोतितानि
द्वितीया
श्चोतितम्
श्चोतिते
श्चोतितानि
तृतीया
श्चोतितेन
श्चोतिताभ्याम्
श्चोतितैः
चतुर्थी
श्चोतिताय
श्चोतिताभ्याम्
श्चोतितेभ्यः
पञ्चमी
श्चोतितात् / श्चोतिताद्
श्चोतिताभ्याम्
श्चोतितेभ्यः
षष्ठी
श्चोतितस्य
श्चोतितयोः
श्चोतितानाम्
सप्तमी
श्चोतिते
श्चोतितयोः
श्चोतितेषु
 
एक
द्वि
बहु
प्रथमा
श्चोतितम्
श्चोतिते
श्चोतितानि
सम्बोधन
श्चोतित
श्चोतिते
श्चोतितानि
द्वितीया
श्चोतितम्
श्चोतिते
श्चोतितानि
तृतीया
श्चोतितेन
श्चोतिताभ्याम्
श्चोतितैः
चतुर्थी
श्चोतिताय
श्चोतिताभ्याम्
श्चोतितेभ्यः
पञ्चमी
श्चोतितात् / श्चोतिताद्
श्चोतिताभ्याम्
श्चोतितेभ्यः
षष्ठी
श्चोतितस्य
श्चोतितयोः
श्चोतितानाम्
सप्तमी
श्चोतिते
श्चोतितयोः
श्चोतितेषु


अन्याः