श्चोतिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चोतिता
श्चोतिते
श्चोतिताः
सम्बोधन
श्चोतिते
श्चोतिते
श्चोतिताः
द्वितीया
श्चोतिताम्
श्चोतिते
श्चोतिताः
तृतीया
श्चोतितया
श्चोतिताभ्याम्
श्चोतिताभिः
चतुर्थी
श्चोतितायै
श्चोतिताभ्याम्
श्चोतिताभ्यः
पञ्चमी
श्चोतितायाः
श्चोतिताभ्याम्
श्चोतिताभ्यः
षष्ठी
श्चोतितायाः
श्चोतितयोः
श्चोतितानाम्
सप्तमी
श्चोतितायाम्
श्चोतितयोः
श्चोतितासु
 
एक
द्वि
बहु
प्रथमा
श्चोतिता
श्चोतिते
श्चोतिताः
सम्बोधन
श्चोतिते
श्चोतिते
श्चोतिताः
द्वितीया
श्चोतिताम्
श्चोतिते
श्चोतिताः
तृतीया
श्चोतितया
श्चोतिताभ्याम्
श्चोतिताभिः
चतुर्थी
श्चोतितायै
श्चोतिताभ्याम्
श्चोतिताभ्यः
पञ्चमी
श्चोतितायाः
श्चोतिताभ्याम्
श्चोतिताभ्यः
षष्ठी
श्चोतितायाः
श्चोतितयोः
श्चोतितानाम्
सप्तमी
श्चोतितायाम्
श्चोतितयोः
श्चोतितासु


अन्याः