श्चुतित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चुतितम्
श्चुतिते
श्चुतितानि
सम्बोधन
श्चुतित
श्चुतिते
श्चुतितानि
द्वितीया
श्चुतितम्
श्चुतिते
श्चुतितानि
तृतीया
श्चुतितेन
श्चुतिताभ्याम्
श्चुतितैः
चतुर्थी
श्चुतिताय
श्चुतिताभ्याम्
श्चुतितेभ्यः
पञ्चमी
श्चुतितात् / श्चुतिताद्
श्चुतिताभ्याम्
श्चुतितेभ्यः
षष्ठी
श्चुतितस्य
श्चुतितयोः
श्चुतितानाम्
सप्तमी
श्चुतिते
श्चुतितयोः
श्चुतितेषु
 
एक
द्वि
बहु
प्रथमा
श्चुतितम्
श्चुतिते
श्चुतितानि
सम्बोधन
श्चुतित
श्चुतिते
श्चुतितानि
द्वितीया
श्चुतितम्
श्चुतिते
श्चुतितानि
तृतीया
श्चुतितेन
श्चुतिताभ्याम्
श्चुतितैः
चतुर्थी
श्चुतिताय
श्चुतिताभ्याम्
श्चुतितेभ्यः
पञ्चमी
श्चुतितात् / श्चुतिताद्
श्चुतिताभ्याम्
श्चुतितेभ्यः
षष्ठी
श्चुतितस्य
श्चुतितयोः
श्चुतितानाम्
सप्तमी
श्चुतिते
श्चुतितयोः
श्चुतितेषु


अन्याः