श्चुतिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चुतिता
श्चुतिते
श्चुतिताः
सम्बोधन
श्चुतिते
श्चुतिते
श्चुतिताः
द्वितीया
श्चुतिताम्
श्चुतिते
श्चुतिताः
तृतीया
श्चुतितया
श्चुतिताभ्याम्
श्चुतिताभिः
चतुर्थी
श्चुतितायै
श्चुतिताभ्याम्
श्चुतिताभ्यः
पञ्चमी
श्चुतितायाः
श्चुतिताभ्याम्
श्चुतिताभ्यः
षष्ठी
श्चुतितायाः
श्चुतितयोः
श्चुतितानाम्
सप्तमी
श्चुतितायाम्
श्चुतितयोः
श्चुतितासु
 
एक
द्वि
बहु
प्रथमा
श्चुतिता
श्चुतिते
श्चुतिताः
सम्बोधन
श्चुतिते
श्चुतिते
श्चुतिताः
द्वितीया
श्चुतिताम्
श्चुतिते
श्चुतिताः
तृतीया
श्चुतितया
श्चुतिताभ्याम्
श्चुतिताभिः
चतुर्थी
श्चुतितायै
श्चुतिताभ्याम्
श्चुतिताभ्यः
पञ्चमी
श्चुतितायाः
श्चुतिताभ्याम्
श्चुतिताभ्यः
षष्ठी
श्चुतितायाः
श्चुतितयोः
श्चुतितानाम्
सप्तमी
श्चुतितायाम्
श्चुतितयोः
श्चुतितासु


अन्याः