शुन्धितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शुन्धितव्यः
शुन्धितव्यौ
शुन्धितव्याः
सम्बोधन
शुन्धितव्य
शुन्धितव्यौ
शुन्धितव्याः
द्वितीया
शुन्धितव्यम्
शुन्धितव्यौ
शुन्धितव्यान्
तृतीया
शुन्धितव्येन
शुन्धितव्याभ्याम्
शुन्धितव्यैः
चतुर्थी
शुन्धितव्याय
शुन्धितव्याभ्याम्
शुन्धितव्येभ्यः
पञ्चमी
शुन्धितव्यात् / शुन्धितव्याद्
शुन्धितव्याभ्याम्
शुन्धितव्येभ्यः
षष्ठी
शुन्धितव्यस्य
शुन्धितव्ययोः
शुन्धितव्यानाम्
सप्तमी
शुन्धितव्ये
शुन्धितव्ययोः
शुन्धितव्येषु
 
एक
द्वि
बहु
प्रथमा
शुन्धितव्यः
शुन्धितव्यौ
शुन्धितव्याः
सम्बोधन
शुन्धितव्य
शुन्धितव्यौ
शुन्धितव्याः
द्वितीया
शुन्धितव्यम्
शुन्धितव्यौ
शुन्धितव्यान्
तृतीया
शुन्धितव्येन
शुन्धितव्याभ्याम्
शुन्धितव्यैः
चतुर्थी
शुन्धितव्याय
शुन्धितव्याभ्याम्
शुन्धितव्येभ्यः
पञ्चमी
शुन्धितव्यात् / शुन्धितव्याद्
शुन्धितव्याभ्याम्
शुन्धितव्येभ्यः
षष्ठी
शुन्धितव्यस्य
शुन्धितव्ययोः
शुन्धितव्यानाम्
सप्तमी
शुन्धितव्ये
शुन्धितव्ययोः
शुन्धितव्येषु


अन्याः