शुन्धितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शुन्धितव्या
शुन्धितव्ये
शुन्धितव्याः
सम्बोधन
शुन्धितव्ये
शुन्धितव्ये
शुन्धितव्याः
द्वितीया
शुन्धितव्याम्
शुन्धितव्ये
शुन्धितव्याः
तृतीया
शुन्धितव्यया
शुन्धितव्याभ्याम्
शुन्धितव्याभिः
चतुर्थी
शुन्धितव्यायै
शुन्धितव्याभ्याम्
शुन्धितव्याभ्यः
पञ्चमी
शुन्धितव्यायाः
शुन्धितव्याभ्याम्
शुन्धितव्याभ्यः
षष्ठी
शुन्धितव्यायाः
शुन्धितव्ययोः
शुन्धितव्यानाम्
सप्तमी
शुन्धितव्यायाम्
शुन्धितव्ययोः
शुन्धितव्यासु
 
एक
द्वि
बहु
प्रथमा
शुन्धितव्या
शुन्धितव्ये
शुन्धितव्याः
सम्बोधन
शुन्धितव्ये
शुन्धितव्ये
शुन्धितव्याः
द्वितीया
शुन्धितव्याम्
शुन्धितव्ये
शुन्धितव्याः
तृतीया
शुन्धितव्यया
शुन्धितव्याभ्याम्
शुन्धितव्याभिः
चतुर्थी
शुन्धितव्यायै
शुन्धितव्याभ्याम्
शुन्धितव्याभ्यः
पञ्चमी
शुन्धितव्यायाः
शुन्धितव्याभ्याम्
शुन्धितव्याभ्यः
षष्ठी
शुन्धितव्यायाः
शुन्धितव्ययोः
शुन्धितव्यानाम्
सप्तमी
शुन्धितव्यायाम्
शुन्धितव्ययोः
शुन्धितव्यासु


अन्याः