शुन्धत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शुन्धन्
शुन्धन्तौ
शुन्धन्तः
सम्बोधन
शुन्धन्
शुन्धन्तौ
शुन्धन्तः
द्वितीया
शुन्धन्तम्
शुन्धन्तौ
शुन्धतः
तृतीया
शुन्धता
शुन्धद्भ्याम्
शुन्धद्भिः
चतुर्थी
शुन्धते
शुन्धद्भ्याम्
शुन्धद्भ्यः
पञ्चमी
शुन्धतः
शुन्धद्भ्याम्
शुन्धद्भ्यः
षष्ठी
शुन्धतः
शुन्धतोः
शुन्धताम्
सप्तमी
शुन्धति
शुन्धतोः
शुन्धत्सु
 
एक
द्वि
बहु
प्रथमा
शुन्धन्
शुन्धन्तौ
शुन्धन्तः
सम्बोधन
शुन्धन्
शुन्धन्तौ
शुन्धन्तः
द्वितीया
शुन्धन्तम्
शुन्धन्तौ
शुन्धतः
तृतीया
शुन्धता
शुन्धद्भ्याम्
शुन्धद्भिः
चतुर्थी
शुन्धते
शुन्धद्भ्याम्
शुन्धद्भ्यः
पञ्चमी
शुन्धतः
शुन्धद्भ्याम्
शुन्धद्भ्यः
षष्ठी
शुन्धतः
शुन्धतोः
शुन्धताम्
सप्तमी
शुन्धति
शुन्धतोः
शुन्धत्सु


अन्याः