शुन्धत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शुन्धत् / शुन्धद्
शुन्धन्ती
शुन्धन्ति
सम्बोधन
शुन्धत् / शुन्धद्
शुन्धन्ती
शुन्धन्ति
द्वितीया
शुन्धत् / शुन्धद्
शुन्धन्ती
शुन्धन्ति
तृतीया
शुन्धता
शुन्धद्भ्याम्
शुन्धद्भिः
चतुर्थी
शुन्धते
शुन्धद्भ्याम्
शुन्धद्भ्यः
पञ्चमी
शुन्धतः
शुन्धद्भ्याम्
शुन्धद्भ्यः
षष्ठी
शुन्धतः
शुन्धतोः
शुन्धताम्
सप्तमी
शुन्धति
शुन्धतोः
शुन्धत्सु
 
एक
द्वि
बहु
प्रथमा
शुन्धत् / शुन्धद्
शुन्धन्ती
शुन्धन्ति
सम्बोधन
शुन्धत् / शुन्धद्
शुन्धन्ती
शुन्धन्ति
द्वितीया
शुन्धत् / शुन्धद्
शुन्धन्ती
शुन्धन्ति
तृतीया
शुन्धता
शुन्धद्भ्याम्
शुन्धद्भिः
चतुर्थी
शुन्धते
शुन्धद्भ्याम्
शुन्धद्भ्यः
पञ्चमी
शुन्धतः
शुन्धद्भ्याम्
शुन्धद्भ्यः
षष्ठी
शुन्धतः
शुन्धतोः
शुन्धताम्
सप्तमी
शुन्धति
शुन्धतोः
शुन्धत्सु


अन्याः