शीकित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शीकितः
शीकितौ
शीकिताः
सम्बोधन
शीकित
शीकितौ
शीकिताः
द्वितीया
शीकितम्
शीकितौ
शीकितान्
तृतीया
शीकितेन
शीकिताभ्याम्
शीकितैः
चतुर्थी
शीकिताय
शीकिताभ्याम्
शीकितेभ्यः
पञ्चमी
शीकितात् / शीकिताद्
शीकिताभ्याम्
शीकितेभ्यः
षष्ठी
शीकितस्य
शीकितयोः
शीकितानाम्
सप्तमी
शीकिते
शीकितयोः
शीकितेषु
 
एक
द्वि
बहु
प्रथमा
शीकितः
शीकितौ
शीकिताः
सम्बोधन
शीकित
शीकितौ
शीकिताः
द्वितीया
शीकितम्
शीकितौ
शीकितान्
तृतीया
शीकितेन
शीकिताभ्याम्
शीकितैः
चतुर्थी
शीकिताय
शीकिताभ्याम्
शीकितेभ्यः
पञ्चमी
शीकितात् / शीकिताद्
शीकिताभ्याम्
शीकितेभ्यः
षष्ठी
शीकितस्य
शीकितयोः
शीकितानाम्
सप्तमी
शीकिते
शीकितयोः
शीकितेषु


अन्याः