शीकिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शीकिता
शीकिते
शीकिताः
सम्बोधन
शीकिते
शीकिते
शीकिताः
द्वितीया
शीकिताम्
शीकिते
शीकिताः
तृतीया
शीकितया
शीकिताभ्याम्
शीकिताभिः
चतुर्थी
शीकितायै
शीकिताभ्याम्
शीकिताभ्यः
पञ्चमी
शीकितायाः
शीकिताभ्याम्
शीकिताभ्यः
षष्ठी
शीकितायाः
शीकितयोः
शीकितानाम्
सप्तमी
शीकितायाम्
शीकितयोः
शीकितासु
 
एक
द्वि
बहु
प्रथमा
शीकिता
शीकिते
शीकिताः
सम्बोधन
शीकिते
शीकिते
शीकिताः
द्वितीया
शीकिताम्
शीकिते
शीकिताः
तृतीया
शीकितया
शीकिताभ्याम्
शीकिताभिः
चतुर्थी
शीकितायै
शीकिताभ्याम्
शीकिताभ्यः
पञ्चमी
शीकितायाः
शीकिताभ्याम्
शीकिताभ्यः
षष्ठी
शीकितायाः
शीकितयोः
शीकितानाम्
सप्तमी
शीकितायाम्
शीकितयोः
शीकितासु


अन्याः