शत्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शत्तव्यः
शत्तव्यौ
शत्तव्याः
सम्बोधन
शत्तव्य
शत्तव्यौ
शत्तव्याः
द्वितीया
शत्तव्यम्
शत्तव्यौ
शत्तव्यान्
तृतीया
शत्तव्येन
शत्तव्याभ्याम्
शत्तव्यैः
चतुर्थी
शत्तव्याय
शत्तव्याभ्याम्
शत्तव्येभ्यः
पञ्चमी
शत्तव्यात् / शत्तव्याद्
शत्तव्याभ्याम्
शत्तव्येभ्यः
षष्ठी
शत्तव्यस्य
शत्तव्ययोः
शत्तव्यानाम्
सप्तमी
शत्तव्ये
शत्तव्ययोः
शत्तव्येषु
 
एक
द्वि
बहु
प्रथमा
शत्तव्यः
शत्तव्यौ
शत्तव्याः
सम्बोधन
शत्तव्य
शत्तव्यौ
शत्तव्याः
द्वितीया
शत्तव्यम्
शत्तव्यौ
शत्तव्यान्
तृतीया
शत्तव्येन
शत्तव्याभ्याम्
शत्तव्यैः
चतुर्थी
शत्तव्याय
शत्तव्याभ्याम्
शत्तव्येभ्यः
पञ्चमी
शत्तव्यात् / शत्तव्याद्
शत्तव्याभ्याम्
शत्तव्येभ्यः
षष्ठी
शत्तव्यस्य
शत्तव्ययोः
शत्तव्यानाम्
सप्तमी
शत्तव्ये
शत्तव्ययोः
शत्तव्येषु


अन्याः