शत्तव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शत्तव्या
शत्तव्ये
शत्तव्याः
सम्बोधन
शत्तव्ये
शत्तव्ये
शत्तव्याः
द्वितीया
शत्तव्याम्
शत्तव्ये
शत्तव्याः
तृतीया
शत्तव्यया
शत्तव्याभ्याम्
शत्तव्याभिः
चतुर्थी
शत्तव्यायै
शत्तव्याभ्याम्
शत्तव्याभ्यः
पञ्चमी
शत्तव्यायाः
शत्तव्याभ्याम्
शत्तव्याभ्यः
षष्ठी
शत्तव्यायाः
शत्तव्ययोः
शत्तव्यानाम्
सप्तमी
शत्तव्यायाम्
शत्तव्ययोः
शत्तव्यासु
 
एक
द्वि
बहु
प्रथमा
शत्तव्या
शत्तव्ये
शत्तव्याः
सम्बोधन
शत्तव्ये
शत्तव्ये
शत्तव्याः
द्वितीया
शत्तव्याम्
शत्तव्ये
शत्तव्याः
तृतीया
शत्तव्यया
शत्तव्याभ्याम्
शत्तव्याभिः
चतुर्थी
शत्तव्यायै
शत्तव्याभ्याम्
शत्तव्याभ्यः
पञ्चमी
शत्तव्यायाः
शत्तव्याभ्याम्
शत्तव्याभ्यः
षष्ठी
शत्तव्यायाः
शत्तव्ययोः
शत्तव्यानाम्
सप्तमी
शत्तव्यायाम्
शत्तव्ययोः
शत्तव्यासु


अन्याः