वैशन्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैशन्तः
वैशन्तौ
वैशन्ताः
सम्बोधन
वैशन्त
वैशन्तौ
वैशन्ताः
द्वितीया
वैशन्तम्
वैशन्तौ
वैशन्तान्
तृतीया
वैशन्तेन
वैशन्ताभ्याम्
वैशन्तैः
चतुर्थी
वैशन्ताय
वैशन्ताभ्याम्
वैशन्तेभ्यः
पञ्चमी
वैशन्तात् / वैशन्ताद्
वैशन्ताभ्याम्
वैशन्तेभ्यः
षष्ठी
वैशन्तस्य
वैशन्तयोः
वैशन्तानाम्
सप्तमी
वैशन्ते
वैशन्तयोः
वैशन्तेषु
 
एक
द्वि
बहु
प्रथमा
वैशन्तः
वैशन्तौ
वैशन्ताः
सम्बोधन
वैशन्त
वैशन्तौ
वैशन्ताः
द्वितीया
वैशन्तम्
वैशन्तौ
वैशन्तान्
तृतीया
वैशन्तेन
वैशन्ताभ्याम्
वैशन्तैः
चतुर्थी
वैशन्ताय
वैशन्ताभ्याम्
वैशन्तेभ्यः
पञ्चमी
वैशन्तात् / वैशन्ताद्
वैशन्ताभ्याम्
वैशन्तेभ्यः
षष्ठी
वैशन्तस्य
वैशन्तयोः
वैशन्तानाम्
सप्तमी
वैशन्ते
वैशन्तयोः
वैशन्तेषु


अन्याः