वैशन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैशन्ती
वैशन्त्यौ
वैशन्त्यः
सम्बोधन
वैशन्ति
वैशन्त्यौ
वैशन्त्यः
द्वितीया
वैशन्तीम्
वैशन्त्यौ
वैशन्तीः
तृतीया
वैशन्त्या
वैशन्तीभ्याम्
वैशन्तीभिः
चतुर्थी
वैशन्त्यै
वैशन्तीभ्याम्
वैशन्तीभ्यः
पञ्चमी
वैशन्त्याः
वैशन्तीभ्याम्
वैशन्तीभ्यः
षष्ठी
वैशन्त्याः
वैशन्त्योः
वैशन्तीनाम्
सप्तमी
वैशन्त्याम्
वैशन्त्योः
वैशन्तीषु
 
एक
द्वि
बहु
प्रथमा
वैशन्ती
वैशन्त्यौ
वैशन्त्यः
सम्बोधन
वैशन्ति
वैशन्त्यौ
वैशन्त्यः
द्वितीया
वैशन्तीम्
वैशन्त्यौ
वैशन्तीः
तृतीया
वैशन्त्या
वैशन्तीभ्याम्
वैशन्तीभिः
चतुर्थी
वैशन्त्यै
वैशन्तीभ्याम्
वैशन्तीभ्यः
पञ्चमी
वैशन्त्याः
वैशन्तीभ्याम्
वैशन्तीभ्यः
षष्ठी
वैशन्त्याः
वैशन्त्योः
वैशन्तीनाम्
सप्तमी
वैशन्त्याम्
वैशन्त्योः
वैशन्तीषु


अन्याः