वृण्वान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृण्वानम्
वृण्वाने
वृण्वानानि
सम्बोधन
वृण्वान
वृण्वाने
वृण्वानानि
द्वितीया
वृण्वानम्
वृण्वाने
वृण्वानानि
तृतीया
वृण्वानेन
वृण्वानाभ्याम्
वृण्वानैः
चतुर्थी
वृण्वानाय
वृण्वानाभ्याम्
वृण्वानेभ्यः
पञ्चमी
वृण्वानात् / वृण्वानाद्
वृण्वानाभ्याम्
वृण्वानेभ्यः
षष्ठी
वृण्वानस्य
वृण्वानयोः
वृण्वानानाम्
सप्तमी
वृण्वाने
वृण्वानयोः
वृण्वानेषु
 
एक
द्वि
बहु
प्रथमा
वृण्वानम्
वृण्वाने
वृण्वानानि
सम्बोधन
वृण्वान
वृण्वाने
वृण्वानानि
द्वितीया
वृण्वानम्
वृण्वाने
वृण्वानानि
तृतीया
वृण्वानेन
वृण्वानाभ्याम्
वृण्वानैः
चतुर्थी
वृण्वानाय
वृण्वानाभ्याम्
वृण्वानेभ्यः
पञ्चमी
वृण्वानात् / वृण्वानाद्
वृण्वानाभ्याम्
वृण्वानेभ्यः
षष्ठी
वृण्वानस्य
वृण्वानयोः
वृण्वानानाम्
सप्तमी
वृण्वाने
वृण्वानयोः
वृण्वानेषु


अन्याः