वृण्वाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृण्वाना
वृण्वाने
वृण्वानाः
सम्बोधन
वृण्वाने
वृण्वाने
वृण्वानाः
द्वितीया
वृण्वानाम्
वृण्वाने
वृण्वानाः
तृतीया
वृण्वानया
वृण्वानाभ्याम्
वृण्वानाभिः
चतुर्थी
वृण्वानायै
वृण्वानाभ्याम्
वृण्वानाभ्यः
पञ्चमी
वृण्वानायाः
वृण्वानाभ्याम्
वृण्वानाभ्यः
षष्ठी
वृण्वानायाः
वृण्वानयोः
वृण्वानानाम्
सप्तमी
वृण्वानायाम्
वृण्वानयोः
वृण्वानासु
 
एक
द्वि
बहु
प्रथमा
वृण्वाना
वृण्वाने
वृण्वानाः
सम्बोधन
वृण्वाने
वृण्वाने
वृण्वानाः
द्वितीया
वृण्वानाम्
वृण्वाने
वृण्वानाः
तृतीया
वृण्वानया
वृण्वानाभ्याम्
वृण्वानाभिः
चतुर्थी
वृण्वानायै
वृण्वानाभ्याम्
वृण्वानाभ्यः
पञ्चमी
वृण्वानायाः
वृण्वानाभ्याम्
वृण्वानाभ्यः
षष्ठी
वृण्वानायाः
वृण्वानयोः
वृण्वानानाम्
सप्तमी
वृण्वानायाम्
वृण्वानयोः
वृण्वानासु


अन्याः