विचत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विचन्
विचन्तौ
विचन्तः
सम्बोधन
विचन्
विचन्तौ
विचन्तः
द्वितीया
विचन्तम्
विचन्तौ
विचतः
तृतीया
विचता
विचद्भ्याम्
विचद्भिः
चतुर्थी
विचते
विचद्भ्याम्
विचद्भ्यः
पञ्चमी
विचतः
विचद्भ्याम्
विचद्भ्यः
षष्ठी
विचतः
विचतोः
विचताम्
सप्तमी
विचति
विचतोः
विचत्सु
 
एक
द्वि
बहु
प्रथमा
विचन्
विचन्तौ
विचन्तः
सम्बोधन
विचन्
विचन्तौ
विचन्तः
द्वितीया
विचन्तम्
विचन्तौ
विचतः
तृतीया
विचता
विचद्भ्याम्
विचद्भिः
चतुर्थी
विचते
विचद्भ्याम्
विचद्भ्यः
पञ्चमी
विचतः
विचद्भ्याम्
विचद्भ्यः
षष्ठी
विचतः
विचतोः
विचताम्
सप्तमी
विचति
विचतोः
विचत्सु


अन्याः