विचत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विचत् / विचद्
विचन्ती / विचती
विचन्ति
सम्बोधन
विचत् / विचद्
विचन्ती / विचती
विचन्ति
द्वितीया
विचत् / विचद्
विचन्ती / विचती
विचन्ति
तृतीया
विचता
विचद्भ्याम्
विचद्भिः
चतुर्थी
विचते
विचद्भ्याम्
विचद्भ्यः
पञ्चमी
विचतः
विचद्भ्याम्
विचद्भ्यः
षष्ठी
विचतः
विचतोः
विचताम्
सप्तमी
विचति
विचतोः
विचत्सु
 
एक
द्वि
बहु
प्रथमा
विचत् / विचद्
विचन्ती / विचती
विचन्ति
सम्बोधन
विचत् / विचद्
विचन्ती / विचती
विचन्ति
द्वितीया
विचत् / विचद्
विचन्ती / विचती
विचन्ति
तृतीया
विचता
विचद्भ्याम्
विचद्भिः
चतुर्थी
विचते
विचद्भ्याम्
विचद्भ्यः
पञ्चमी
विचतः
विचद्भ्याम्
विचद्भ्यः
षष्ठी
विचतः
विचतोः
विचताम्
सप्तमी
विचति
विचतोः
विचत्सु


अन्याः