वार शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वारम्
वारे
वाराणि
सम्बोधन
वार
वारे
वाराणि
द्वितीया
वारम्
वारे
वाराणि
तृतीया
वारेण
वाराभ्याम्
वारैः
चतुर्थी
वाराय
वाराभ्याम्
वारेभ्यः
पञ्चमी
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
षष्ठी
वारस्य
वारयोः
वाराणाम्
सप्तमी
वारे
वारयोः
वारेषु
 
एक
द्वि
बहु
प्रथमा
वारम्
वारे
वाराणि
सम्बोधन
वार
वारे
वाराणि
द्वितीया
वारम्
वारे
वाराणि
तृतीया
वारेण
वाराभ्याम्
वारैः
चतुर्थी
वाराय
वाराभ्याम्
वारेभ्यः
पञ्चमी
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
षष्ठी
वारस्य
वारयोः
वाराणाम्
सप्तमी
वारे
वारयोः
वारेषु


अन्याः