वारी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वारी
वार्यौ
वार्यः
सम्बोधन
वारि
वार्यौ
वार्यः
द्वितीया
वारीम्
वार्यौ
वारीः
तृतीया
वार्या
वारीभ्याम्
वारीभिः
चतुर्थी
वार्यै
वारीभ्याम्
वारीभ्यः
पञ्चमी
वार्याः
वारीभ्याम्
वारीभ्यः
षष्ठी
वार्याः
वार्योः
वारीणाम्
सप्तमी
वार्याम्
वार्योः
वारीषु
 
एक
द्वि
बहु
प्रथमा
वारी
वार्यौ
वार्यः
सम्बोधन
वारि
वार्यौ
वार्यः
द्वितीया
वारीम्
वार्यौ
वारीः
तृतीया
वार्या
वारीभ्याम्
वारीभिः
चतुर्थी
वार्यै
वारीभ्याम्
वारीभ्यः
पञ्चमी
वार्याः
वारीभ्याम्
वारीभ्यः
षष्ठी
वार्याः
वार्योः
वारीणाम्
सप्तमी
वार्याम्
वार्योः
वारीषु


अन्याः