वानवत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वानवान्
वानवन्तौ
वानवन्तः
सम्बोधन
वानवन्
वानवन्तौ
वानवन्तः
द्वितीया
वानवन्तम्
वानवन्तौ
वानवतः
तृतीया
वानवता
वानवद्भ्याम्
वानवद्भिः
चतुर्थी
वानवते
वानवद्भ्याम्
वानवद्भ्यः
पञ्चमी
वानवतः
वानवद्भ्याम्
वानवद्भ्यः
षष्ठी
वानवतः
वानवतोः
वानवताम्
सप्तमी
वानवति
वानवतोः
वानवत्सु
 
एक
द्वि
बहु
प्रथमा
वानवान्
वानवन्तौ
वानवन्तः
सम्बोधन
वानवन्
वानवन्तौ
वानवन्तः
द्वितीया
वानवन्तम्
वानवन्तौ
वानवतः
तृतीया
वानवता
वानवद्भ्याम्
वानवद्भिः
चतुर्थी
वानवते
वानवद्भ्याम्
वानवद्भ्यः
पञ्चमी
वानवतः
वानवद्भ्याम्
वानवद्भ्यः
षष्ठी
वानवतः
वानवतोः
वानवताम्
सप्तमी
वानवति
वानवतोः
वानवत्सु


अन्याः