वानवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वानवत् / वानवद्
वानवती
वानवन्ति
सम्बोधन
वानवत् / वानवद्
वानवती
वानवन्ति
द्वितीया
वानवत् / वानवद्
वानवती
वानवन्ति
तृतीया
वानवता
वानवद्भ्याम्
वानवद्भिः
चतुर्थी
वानवते
वानवद्भ्याम्
वानवद्भ्यः
पञ्चमी
वानवतः
वानवद्भ्याम्
वानवद्भ्यः
षष्ठी
वानवतः
वानवतोः
वानवताम्
सप्तमी
वानवति
वानवतोः
वानवत्सु
 
एक
द्वि
बहु
प्रथमा
वानवत् / वानवद्
वानवती
वानवन्ति
सम्बोधन
वानवत् / वानवद्
वानवती
वानवन्ति
द्वितीया
वानवत् / वानवद्
वानवती
वानवन्ति
तृतीया
वानवता
वानवद्भ्याम्
वानवद्भिः
चतुर्थी
वानवते
वानवद्भ्याम्
वानवद्भ्यः
पञ्चमी
वानवतः
वानवद्भ्याम्
वानवद्भ्यः
षष्ठी
वानवतः
वानवतोः
वानवताम्
सप्तमी
वानवति
वानवतोः
वानवत्सु


अन्याः