वल्गितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वल्गितव्यः
वल्गितव्यौ
वल्गितव्याः
सम्बोधन
वल्गितव्य
वल्गितव्यौ
वल्गितव्याः
द्वितीया
वल्गितव्यम्
वल्गितव्यौ
वल्गितव्यान्
तृतीया
वल्गितव्येन
वल्गितव्याभ्याम्
वल्गितव्यैः
चतुर्थी
वल्गितव्याय
वल्गितव्याभ्याम्
वल्गितव्येभ्यः
पञ्चमी
वल्गितव्यात् / वल्गितव्याद्
वल्गितव्याभ्याम्
वल्गितव्येभ्यः
षष्ठी
वल्गितव्यस्य
वल्गितव्ययोः
वल्गितव्यानाम्
सप्तमी
वल्गितव्ये
वल्गितव्ययोः
वल्गितव्येषु
 
एक
द्वि
बहु
प्रथमा
वल्गितव्यः
वल्गितव्यौ
वल्गितव्याः
सम्बोधन
वल्गितव्य
वल्गितव्यौ
वल्गितव्याः
द्वितीया
वल्गितव्यम्
वल्गितव्यौ
वल्गितव्यान्
तृतीया
वल्गितव्येन
वल्गितव्याभ्याम्
वल्गितव्यैः
चतुर्थी
वल्गितव्याय
वल्गितव्याभ्याम्
वल्गितव्येभ्यः
पञ्चमी
वल्गितव्यात् / वल्गितव्याद्
वल्गितव्याभ्याम्
वल्गितव्येभ्यः
षष्ठी
वल्गितव्यस्य
वल्गितव्ययोः
वल्गितव्यानाम्
सप्तमी
वल्गितव्ये
वल्गितव्ययोः
वल्गितव्येषु


अन्याः