वल्गितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वल्गितव्या
वल्गितव्ये
वल्गितव्याः
सम्बोधन
वल्गितव्ये
वल्गितव्ये
वल्गितव्याः
द्वितीया
वल्गितव्याम्
वल्गितव्ये
वल्गितव्याः
तृतीया
वल्गितव्यया
वल्गितव्याभ्याम्
वल्गितव्याभिः
चतुर्थी
वल्गितव्यायै
वल्गितव्याभ्याम्
वल्गितव्याभ्यः
पञ्चमी
वल्गितव्यायाः
वल्गितव्याभ्याम्
वल्गितव्याभ्यः
षष्ठी
वल्गितव्यायाः
वल्गितव्ययोः
वल्गितव्यानाम्
सप्तमी
वल्गितव्यायाम्
वल्गितव्ययोः
वल्गितव्यासु
 
एक
द्वि
बहु
प्रथमा
वल्गितव्या
वल्गितव्ये
वल्गितव्याः
सम्बोधन
वल्गितव्ये
वल्गितव्ये
वल्गितव्याः
द्वितीया
वल्गितव्याम्
वल्गितव्ये
वल्गितव्याः
तृतीया
वल्गितव्यया
वल्गितव्याभ्याम्
वल्गितव्याभिः
चतुर्थी
वल्गितव्यायै
वल्गितव्याभ्याम्
वल्गितव्याभ्यः
पञ्चमी
वल्गितव्यायाः
वल्गितव्याभ्याम्
वल्गितव्याभ्यः
षष्ठी
वल्गितव्यायाः
वल्गितव्ययोः
वल्गितव्यानाम्
सप्तमी
वल्गितव्यायाम्
वल्गितव्ययोः
वल्गितव्यासु


अन्याः