वर्चनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्चनीयम्
वर्चनीये
वर्चनीयानि
सम्बोधन
वर्चनीय
वर्चनीये
वर्चनीयानि
द्वितीया
वर्चनीयम्
वर्चनीये
वर्चनीयानि
तृतीया
वर्चनीयेन
वर्चनीयाभ्याम्
वर्चनीयैः
चतुर्थी
वर्चनीयाय
वर्चनीयाभ्याम्
वर्चनीयेभ्यः
पञ्चमी
वर्चनीयात् / वर्चनीयाद्
वर्चनीयाभ्याम्
वर्चनीयेभ्यः
षष्ठी
वर्चनीयस्य
वर्चनीययोः
वर्चनीयानाम्
सप्तमी
वर्चनीये
वर्चनीययोः
वर्चनीयेषु
 
एक
द्वि
बहु
प्रथमा
वर्चनीयम्
वर्चनीये
वर्चनीयानि
सम्बोधन
वर्चनीय
वर्चनीये
वर्चनीयानि
द्वितीया
वर्चनीयम्
वर्चनीये
वर्चनीयानि
तृतीया
वर्चनीयेन
वर्चनीयाभ्याम्
वर्चनीयैः
चतुर्थी
वर्चनीयाय
वर्चनीयाभ्याम्
वर्चनीयेभ्यः
पञ्चमी
वर्चनीयात् / वर्चनीयाद्
वर्चनीयाभ्याम्
वर्चनीयेभ्यः
षष्ठी
वर्चनीयस्य
वर्चनीययोः
वर्चनीयानाम्
सप्तमी
वर्चनीये
वर्चनीययोः
वर्चनीयेषु


अन्याः