वर्चनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्चनीया
वर्चनीये
वर्चनीयाः
सम्बोधन
वर्चनीये
वर्चनीये
वर्चनीयाः
द्वितीया
वर्चनीयाम्
वर्चनीये
वर्चनीयाः
तृतीया
वर्चनीयया
वर्चनीयाभ्याम्
वर्चनीयाभिः
चतुर्थी
वर्चनीयायै
वर्चनीयाभ्याम्
वर्चनीयाभ्यः
पञ्चमी
वर्चनीयायाः
वर्चनीयाभ्याम्
वर्चनीयाभ्यः
षष्ठी
वर्चनीयायाः
वर्चनीययोः
वर्चनीयानाम्
सप्तमी
वर्चनीयायाम्
वर्चनीययोः
वर्चनीयासु
 
एक
द्वि
बहु
प्रथमा
वर्चनीया
वर्चनीये
वर्चनीयाः
सम्बोधन
वर्चनीये
वर्चनीये
वर्चनीयाः
द्वितीया
वर्चनीयाम्
वर्चनीये
वर्चनीयाः
तृतीया
वर्चनीयया
वर्चनीयाभ्याम्
वर्चनीयाभिः
चतुर्थी
वर्चनीयायै
वर्चनीयाभ्याम्
वर्चनीयाभ्यः
पञ्चमी
वर्चनीयायाः
वर्चनीयाभ्याम्
वर्चनीयाभ्यः
षष्ठी
वर्चनीयायाः
वर्चनीययोः
वर्चनीयानाम्
सप्तमी
वर्चनीयायाम्
वर्चनीययोः
वर्चनीयासु


अन्याः