वङ्कितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्कितव्यः
वङ्कितव्यौ
वङ्कितव्याः
सम्बोधन
वङ्कितव्य
वङ्कितव्यौ
वङ्कितव्याः
द्वितीया
वङ्कितव्यम्
वङ्कितव्यौ
वङ्कितव्यान्
तृतीया
वङ्कितव्येन
वङ्कितव्याभ्याम्
वङ्कितव्यैः
चतुर्थी
वङ्कितव्याय
वङ्कितव्याभ्याम्
वङ्कितव्येभ्यः
पञ्चमी
वङ्कितव्यात् / वङ्कितव्याद्
वङ्कितव्याभ्याम्
वङ्कितव्येभ्यः
षष्ठी
वङ्कितव्यस्य
वङ्कितव्ययोः
वङ्कितव्यानाम्
सप्तमी
वङ्कितव्ये
वङ्कितव्ययोः
वङ्कितव्येषु
 
एक
द्वि
बहु
प्रथमा
वङ्कितव्यः
वङ्कितव्यौ
वङ्कितव्याः
सम्बोधन
वङ्कितव्य
वङ्कितव्यौ
वङ्कितव्याः
द्वितीया
वङ्कितव्यम्
वङ्कितव्यौ
वङ्कितव्यान्
तृतीया
वङ्कितव्येन
वङ्कितव्याभ्याम्
वङ्कितव्यैः
चतुर्थी
वङ्कितव्याय
वङ्कितव्याभ्याम्
वङ्कितव्येभ्यः
पञ्चमी
वङ्कितव्यात् / वङ्कितव्याद्
वङ्कितव्याभ्याम्
वङ्कितव्येभ्यः
षष्ठी
वङ्कितव्यस्य
वङ्कितव्ययोः
वङ्कितव्यानाम्
सप्तमी
वङ्कितव्ये
वङ्कितव्ययोः
वङ्कितव्येषु


अन्याः