वङ्कितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्कितव्या
वङ्कितव्ये
वङ्कितव्याः
सम्बोधन
वङ्कितव्ये
वङ्कितव्ये
वङ्कितव्याः
द्वितीया
वङ्कितव्याम्
वङ्कितव्ये
वङ्कितव्याः
तृतीया
वङ्कितव्यया
वङ्कितव्याभ्याम्
वङ्कितव्याभिः
चतुर्थी
वङ्कितव्यायै
वङ्कितव्याभ्याम्
वङ्कितव्याभ्यः
पञ्चमी
वङ्कितव्यायाः
वङ्कितव्याभ्याम्
वङ्कितव्याभ्यः
षष्ठी
वङ्कितव्यायाः
वङ्कितव्ययोः
वङ्कितव्यानाम्
सप्तमी
वङ्कितव्यायाम्
वङ्कितव्ययोः
वङ्कितव्यासु
 
एक
द्वि
बहु
प्रथमा
वङ्कितव्या
वङ्कितव्ये
वङ्कितव्याः
सम्बोधन
वङ्कितव्ये
वङ्कितव्ये
वङ्कितव्याः
द्वितीया
वङ्कितव्याम्
वङ्कितव्ये
वङ्कितव्याः
तृतीया
वङ्कितव्यया
वङ्कितव्याभ्याम्
वङ्कितव्याभिः
चतुर्थी
वङ्कितव्यायै
वङ्कितव्याभ्याम्
वङ्कितव्याभ्यः
पञ्चमी
वङ्कितव्यायाः
वङ्कितव्याभ्याम्
वङ्कितव्याभ्यः
षष्ठी
वङ्कितव्यायाः
वङ्कितव्ययोः
वङ्कितव्यानाम्
सप्तमी
वङ्कितव्यायाम्
वङ्कितव्ययोः
वङ्कितव्यासु


अन्याः