लेप्तृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लेप्ता
लेप्तारौ
लेप्तारः
सम्बोधन
लेप्तः
लेप्तारौ
लेप्तारः
द्वितीया
लेप्तारम्
लेप्तारौ
लेप्तॄन्
तृतीया
लेप्त्रा
लेप्तृभ्याम्
लेप्तृभिः
चतुर्थी
लेप्त्रे
लेप्तृभ्याम्
लेप्तृभ्यः
पञ्चमी
लेप्तुः
लेप्तृभ्याम्
लेप्तृभ्यः
षष्ठी
लेप्तुः
लेप्त्रोः
लेप्तॄणाम्
सप्तमी
लेप्तरि
लेप्त्रोः
लेप्तृषु
 
एक
द्वि
बहु
प्रथमा
लेप्ता
लेप्तारौ
लेप्तारः
सम्बोधन
लेप्तः
लेप्तारौ
लेप्तारः
द्वितीया
लेप्तारम्
लेप्तारौ
लेप्तॄन्
तृतीया
लेप्त्रा
लेप्तृभ्याम्
लेप्तृभिः
चतुर्थी
लेप्त्रे
लेप्तृभ्याम्
लेप्तृभ्यः
पञ्चमी
लेप्तुः
लेप्तृभ्याम्
लेप्तृभ्यः
षष्ठी
लेप्तुः
लेप्त्रोः
लेप्तॄणाम्
सप्तमी
लेप्तरि
लेप्त्रोः
लेप्तृषु


अन्याः