लेप्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लेप्तृ
लेप्तृणी
लेप्तॄणि
सम्बोधन
लेप्तः / लेप्तृ
लेप्तृणी
लेप्तॄणि
द्वितीया
लेप्तृ
लेप्तृणी
लेप्तॄणि
तृतीया
लेप्त्रा / लेप्तृणा
लेप्तृभ्याम्
लेप्तृभिः
चतुर्थी
लेप्त्रे / लेप्तृणे
लेप्तृभ्याम्
लेप्तृभ्यः
पञ्चमी
लेप्तुः / लेप्तृणः
लेप्तृभ्याम्
लेप्तृभ्यः
षष्ठी
लेप्तुः / लेप्तृणः
लेप्त्रोः / लेप्तृणोः
लेप्तॄणाम्
सप्तमी
लेप्तरि / लेप्तृणि
लेप्त्रोः / लेप्तृणोः
लेप्तृषु
 
एक
द्वि
बहु
प्रथमा
लेप्तृ
लेप्तृणी
लेप्तॄणि
सम्बोधन
लेप्तः / लेप्तृ
लेप्तृणी
लेप्तॄणि
द्वितीया
लेप्तृ
लेप्तृणी
लेप्तॄणि
तृतीया
लेप्त्रा / लेप्तृणा
लेप्तृभ्याम्
लेप्तृभिः
चतुर्थी
लेप्त्रे / लेप्तृणे
लेप्तृभ्याम्
लेप्तृभ्यः
पञ्चमी
लेप्तुः / लेप्तृणः
लेप्तृभ्याम्
लेप्तृभ्यः
षष्ठी
लेप्तुः / लेप्तृणः
लेप्त्रोः / लेप्तृणोः
लेप्तॄणाम्
सप्तमी
लेप्तरि / लेप्तृणि
लेप्त्रोः / लेप्तृणोः
लेप्तृषु


अन्याः