लुम्पत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लुम्पन्
लुम्पन्तौ
लुम्पन्तः
सम्बोधन
लुम्पन्
लुम्पन्तौ
लुम्पन्तः
द्वितीया
लुम्पन्तम्
लुम्पन्तौ
लुम्पतः
तृतीया
लुम्पता
लुम्पद्भ्याम्
लुम्पद्भिः
चतुर्थी
लुम्पते
लुम्पद्भ्याम्
लुम्पद्भ्यः
पञ्चमी
लुम्पतः
लुम्पद्भ्याम्
लुम्पद्भ्यः
षष्ठी
लुम्पतः
लुम्पतोः
लुम्पताम्
सप्तमी
लुम्पति
लुम्पतोः
लुम्पत्सु
 
एक
द्वि
बहु
प्रथमा
लुम्पन्
लुम्पन्तौ
लुम्पन्तः
सम्बोधन
लुम्पन्
लुम्पन्तौ
लुम्पन्तः
द्वितीया
लुम्पन्तम्
लुम्पन्तौ
लुम्पतः
तृतीया
लुम्पता
लुम्पद्भ्याम्
लुम्पद्भिः
चतुर्थी
लुम्पते
लुम्पद्भ्याम्
लुम्पद्भ्यः
पञ्चमी
लुम्पतः
लुम्पद्भ्याम्
लुम्पद्भ्यः
षष्ठी
लुम्पतः
लुम्पतोः
लुम्पताम्
सप्तमी
लुम्पति
लुम्पतोः
लुम्पत्सु


अन्याः