लुम्पत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लुम्पत् / लुम्पद्
लुम्पन्ती / लुम्पती
लुम्पन्ति
सम्बोधन
लुम्पत् / लुम्पद्
लुम्पन्ती / लुम्पती
लुम्पन्ति
द्वितीया
लुम्पत् / लुम्पद्
लुम्पन्ती / लुम्पती
लुम्पन्ति
तृतीया
लुम्पता
लुम्पद्भ्याम्
लुम्पद्भिः
चतुर्थी
लुम्पते
लुम्पद्भ्याम्
लुम्पद्भ्यः
पञ्चमी
लुम्पतः
लुम्पद्भ्याम्
लुम्पद्भ्यः
षष्ठी
लुम्पतः
लुम्पतोः
लुम्पताम्
सप्तमी
लुम्पति
लुम्पतोः
लुम्पत्सु
 
एक
द्वि
बहु
प्रथमा
लुम्पत् / लुम्पद्
लुम्पन्ती / लुम्पती
लुम्पन्ति
सम्बोधन
लुम्पत् / लुम्पद्
लुम्पन्ती / लुम्पती
लुम्पन्ति
द्वितीया
लुम्पत् / लुम्पद्
लुम्पन्ती / लुम्पती
लुम्पन्ति
तृतीया
लुम्पता
लुम्पद्भ्याम्
लुम्पद्भिः
चतुर्थी
लुम्पते
लुम्पद्भ्याम्
लुम्पद्भ्यः
पञ्चमी
लुम्पतः
लुम्पद्भ्याम्
लुम्पद्भ्यः
षष्ठी
लुम्पतः
लुम्पतोः
लुम्पताम्
सप्तमी
लुम्पति
लुम्पतोः
लुम्पत्सु


अन्याः